B 327-23 Grahadīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/23
Title: Grahadīpikā
Dimensions: 17 x 10.3 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2976
Remarks:


Reel No. B 327-23 Inventory No. 39773

Title Grahadīpikā

Author Dayāśaṃkara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 10.3 cm

Folios 11

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2976

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya naḥ (!) ||

namaskṛtya gaṇeśānam pratyūhavyūhahāriṇam ||

dayā(2)śaṃkaranāmāhaṃ dyotaye grahadīpikām || 1 ||

vighnavighātāya name(3)tyanuṣṭubhā maṃgalācaraṇena

pūrvāṃ (!) gaṇeśan namaskṛtya tataḥ karṇi(4)kāyāṃ dvādaśāṃgulavṛttaṃ sūryyamaṃḍalaniṣpādanaprakāram iṃdrava(5)jrayāha ||

candrarṣivāṇāmnaśarākṣi sākṣi

vedāṃgulādyaiḥ prami(6)tena samyak ||

vyāsārddhamānena likhet suvṛttaṃ

satkarṇikāyāṃ ca (7) sahasraraśmeḥ || 2 || (fol. 1r1–7)

End

atha sarvamaṃḍalo(3)payogiviśeṣam anuṣtubhāha ||

saṃsidhyai grahagehānāṃ viṃdurekhādi ya(4)tkṛtaṃ ||

tasya lopo vidhātavya sphuṭārthe grahasadmanām iti spaṣtam || (5)

athopasaṃharan nanuṣṭubhāha || sveṣṭade[[va]]tāyai graṃthaṃ nivedayati || prācīna(6)saṃmitiṃ budhvā saṃśodhya guṇabhājene ||

niveditā śrīśivayoḥ prakā(7)śāya sudīpikā [[ || 20 || ]] (fol. 11v2–7)

Colophon

iti śrīdharaṇidharasūnunādayāśaṃkareṇa kṛtā (7) grahadīpikā saṃmātpā (!) || śrīr astu || ❁ || ❁ || (fol. 11v6–7)

Microfilm Details

Reel No. B 327/23

Date of Filming 21-07-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-02-2007

Bibliography